वांछित मन्त्र चुनें

वि॒श्वाव॑सुर॒भि तन्नो॑ गृणातु दि॒व्यो ग॑न्ध॒र्वो रज॑सो वि॒मान॑: । यद्वा॑ घा स॒त्यमु॒त यन्न वि॒द्म धियो॑ हिन्वा॒नो धिय॒ इन्नो॑ अव्याः ॥

अंग्रेज़ी लिप्यंतरण

viśvāvasur abhi tan no gṛṇātu divyo gandharvo rajaso vimānaḥ | yad vā ghā satyam uta yan na vidma dhiyo hinvāno dhiya in no avyāḥ ||

पद पाठ

वि॒श्वऽव॑सुः । अ॒भि । तत् । नः॒ । गृ॒णा॒तु॒ । दि॒व्यः । ग॒न्ध॒र्वः । रज॑सः । वि॒ऽमानः । यत् । वा॒ । घ॒ । स॒त्यम् । उ॒त । यत् । न । वि॒द्म । धियः॑ । हि॒न्वा॒नः । धियः॑ । इत् । नः॒ । अ॒व्याः॒ ॥ १०.१३९.५

ऋग्वेद » मण्डल:10» सूक्त:139» मन्त्र:5 | अष्टक:8» अध्याय:7» वर्ग:27» मन्त्र:5 | मण्डल:10» अनुवाक:11» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (विश्वावसुः) विश्व को बसानेवाला या विश्व में बसनेवाला (दिव्यः) मोक्षधाम का अधिपति (गन्धर्वः) वेदवाणी का धारक (रजसः-विमानः) लोकमात्र का निर्माणकर्ता परमात्मा (नः) हमें (तत्) उसका (अभि गृणातु) उपदेश करे (यत्-वा-घ-सत्यम्) जो कि सत्य ज्ञान हो (यत्-न विद्मः) जिसको हम न जानें (धियः-हिन्वानः) बुद्धियों को प्रेरित करता हुआ (नः-धियः-इत्-अव्याः) वह तू हमारी बुद्धियों की रक्षा कर ॥५॥
भावार्थभाषाः - परमात्मा विश्व को बसानेवाला मोक्षधाम का अधिपति, वेदवाणी का धारण करनेवाला, लोकमात्र का निर्माणकर्ता है, उससे सत्य ज्ञान व जिस बात को हम न जानते हों, उस बात का उपदेश लेने और बुद्धि की रक्षा करने की प्रार्थना करनी चाहिये ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (विश्वावसुः-दिव्यः) विश्ववासको मोक्षधामाधिपतिः (गन्धर्वः-रजसः-विमानः) वेदवाचो धारयिता, लोकस्य निर्माता (नः-तत्-अभि-गृणातु) अस्मान् तदुपदिशतु (यत्-वा घ सत्यम्) यच्च खलु-सत्यज्ञानं (यत्-न विद्म) यद्वयं न जानीमः (धियः-हिन्वानः) बुद्धीः प्रेरयन् (नः-धियः-इत्-अव्याः) स त्वमस्माकं बुद्धीः रक्षेः ॥५॥